Monday, September 1, 2025

Delivering a lecture on "Buddhist Counseling" for the International Special Lecture Program on Buddhist Psychology in Education

 Today, I had the honor of delivering a lecture on "Buddhist Counseling" for the International Special Lecture Program on Buddhist Psychology in Education at Mahachulalongkornrajavidyalaya University (MCU), Thailand. It was truly rewarding to engage with dedicated monks and students, diving into how Buddhist psychological principles can enrich teaching practices. Using an active, student-centered approach, the session was vibrant and thought-provoking.Deep THANKS NOTE to all the student,Teaching Assistant and the MCU Faculty of Education and Venerable Luang Ta Soravit for their warm hospitality and inspiring scholarly exchange. 🙏







Wednesday, August 27, 2025

📢 Announcement !

 




🌟 Exciting News! 🌟

My new eBook, Breaking the Wheel: A Practical Handbook on Dependent Origination, is now available for download on  Amazon Kindle.


📖 This handbook offers a comprehensive yet practical guide to the Buddha’s teaching on Paṭicca-samuppāda (Dependent Origination), drawing from the Saṃyutta Nikāya, Visuddhimagga, and modern Burmese teaching traditions (Mogok, Mahāsi, Pa-Auk, Ledi, and Dr. Nandamālābhivaṃsa).


🔗 Download here: [Amazon eBook Link](https://amzn.eu/d/d4N57SZ)


Whether you are a student of Buddhism, a meditation practitioner, or a curious reader, this book provides clear explanations, diagrams, and step-by-step insights into how the cycle of suffering arises—and how it can be reversed.


🙏 Thank you for your support, and may this work help bring more clarity, wisdom, and peace to all readers.









Tuesday, August 5, 2025

Sunday, August 3, 2025

Call For The Action !


"sammāsambuddhassa dhātuyo rakkhituṃ kataṃ mahāsaccavacanapaññāpanaṃ dhātudhārakena"

 let all beings - humans and deities, both formed and formless - raise their hands in reverence and listen

1. "namo tassa bhagavato arahato sammāsambuddhassa"
 
2. "sammāsambuddhassa dhātuyo rakkhituṃ kataṃ mahāsaccavacanapaññāpanaṃ dhātudhārakena"

3. "dhātudhāraṇañca rakkhaṇasammati paññāpanaṃ satthu dhātuyo parissāvanaṃ paṭijānanaṃ"

4. "sabbesaṃ sattānaṃ - manussānañca devatānañca, rūpino arūpino ca - añjalī paggayha suṇantu"


5. "idāni, imasmiṃ dhammarakkhaṇakāle, pāpakammānaṃ ubbegena ca dhātūnaṃ upaddavena pīḷiyamāne, ahaṃ - yohaṃ satthu dhātūnaṃ mānusa-dhātudhārako, sabbacittena imaṃ saccavacanaṃ pakāsayāmi"
 
6. "dhātuyo aparādhaṃ paṭicca, devatānaṃ yakkhānañca rakkhāpaṭipattiṃ yācāmi"
 
7. "yathā pubbe catulokapālā ca yakkhasenā ca cetiyarakkhā ca satthu dhātuyo rakkhanti, tathā idānipi tumhe karotha"

8. "dhātūnaṃ antarāye sati, akāle āgate paṭisedhetuṃ dukkaraṃ karontā, idānipi appamattā rakkhantu"

9. "ye dhātūnaṃ aparādhikā, te sabbe yuttāyuttaṃ vijānantu"
 
10. "ye manasā vā kāyena vā vācāya vā dhātūnaṃ viheṭhakā, te pamādena na muccantu. Idha devatānaṃ āṇā dhammena vattati"

11. "yathā pubbe, cātumahārājikadevā, yakkhagaṇā, cetiyadevatā ca satthu dhātuyo rakkhiṃsu, evaṃ-idāni pi, tumhākaṃ karaṇīyaṃ patipajjatha."
 
12. "āpadāya dhātūnaṃ, mākaṃ rakkhāya, kālamāpajjitvā akālacaritānaṃ purato dukkaraṃ akāsiṃsu. Idāni, tumhe appaṭivāṇā hutvā dhātuyo rakkhatha."
 
13. "dhātuyo aparādhaṃ karontā - yathārūpaṃ vā anārūpaṃ vā - sabbaṃ aparādhaṃ paṭivijjhantu."
 
14. "yesaṃ cetasā vā kāyena vā vācāya vā, dhātuyo upaghātaṃ karonti, te mā pamādā mocayantu. 

15. "ahaṃ, mānusadhātudhārako, mama rakkhāpaṭipattiṃ punappunaṃ pakāsayāmi."
 
16. "bhagavato dhātuyo sabbappakārato rakkhissāmi, dhammena, vinayena, samacittena ca."
 
17. "anubuddhānañca ovāde ṭhatvā, imaṃ dhammānudhammaṃ dhārento, aparimāṇaṃ hitasukhaṃ janessāmi."

18. "esa me saccavacano ñātipaññatti, devatānaṃ sakaladassanaṃ hotu."
 
19. "bhagavato, dhammasaṅghassa ca rakkhā sadā jayatu."

20. "satthu dhātuyo dīghāyukaṃ pāletu - idha loke anāgate ca."

21. "imaṃ saccavacanaṃ katvā, dhātuyo rakkhantu, sabbe devā ca brahmā ca yakkhā ca bhūtā ca"
 
22. "imaṃ saccavacanaṃ katvā, dhātuyo rakkhantu, sabbe gandhabbā ca nāgā ca kumbhaṇḍā ca"

23. "imaṃ saccavacanaṃ katvā, dhātuyo rakkhantu, sabbe ākāsaṭṭhā ca thalaṭṭhā ca jalaṭṭhā ca"

24. "imaṃ saccavacanaṃ katvā, dhātuyo rakkhantu, sabbe supaṇṇā ca garuḷā ca kinnarā ca mahoragā ca"
 
25. "imaṃ saccavacanaṃ katvā, dhātuyo rakkhantu, sabbe asurā ca dānavā ca mārā ca"

26. "imaṃ saccavacanaṃ katvā, dhātuyo rakkhantu, sabbe indā ca candā ca ādiccā ca"

27. "imaṃ saccavacanaṃ katvā, dhātuyo rakkhantu, sabbe vessavaṇā ca dhataraṭṭhā ca virūpakkhā ca virūḷhakā ca"
 
28. "imaṃ saccavacanaṃ katvā, dhātuyo rakkhantu, sabbe devaputtā ca devadhītaro ca"

29. "imaṃ saccavacanaṃ katvā, dhātuyo rakkhantu, sabbe devā ca manussā ca tiracchānā ca"

30. "imaṃ saccavacanaṃ katvā, dhātuyo rakkhantu, sabbe petā ca pisācā ca sabbe bhūtā ca"
 
31. "etena saccavajjena, sotthi te hotu sabbadā"

32. "etena saccavajjena, sabbe bhayā vinassantu"

issariyaṭṭhāne dinno: soḷasa-paṇṇarasama divasaṃ, jeṭṭhamāsassa
(kharacanhaca: jvanala 17 raka, buddhasakkarāja: 2569)
dhātudhārako: bhikkhu dhammasami (indasoma siridantamahāpālaka)
sākacchito: devagaṇā, yakkhā, sīlavattherā ca

ဒုက္ခသစ္စာသိသော ဥာဏ်ဖြင့် ပူဇော်ပါ၏ဘုရား

 Now you can download at  https://amzn.eu/d/hiVf3AN